B 385-65 Dhyānasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 385/65
Title: Dhyānasaṅgraha
Dimensions: 23.7 x 11 cm x 88 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1486
Remarks:
Reel No. B 385-65 MTM Inventory No.: 19381
Title Dhyānasaṅgraha
Remarks This is the first part of a MTM which also contains the texts
Agniśālāyā pūjāvidhi and Yalayā agnihotrīpani ghaṭanāvalī
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material thyasaphu
State incomplete
Size 23.7 x 11.0 cm
Folios 86
Lines per Folio 8
Place of Deposit NAK
Accession No. 4/1486
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ || ||
yasya bhṛṅgāvalī karo' śruti dānāmbu bhūṣita ||
bhāti rudrākṣa(2)māle vasavayā prāṅgaṇādhipaḥ || ||
atha dhyāna saṃgraha likhyate || ||
gurudhyānaṃ ||
prātaḥ śirasi śu(3)klā(pne) dvinetraṃ dvibhujaṃ guru ||
varā bhayakaraṃ śāntaṃ smaret tan nāma pūrvvakaṃ || || (exp. 1b1-3)
End
māhāviṣṇudhyānaṃ ||
oṁ dhyāyed viśvavibhuṃ śāntaṃ vindukāpāladharaṇaṃ ||
māhātārkṣa samārūḍhaṃ (8)meghavarṇaṃ caturbhujaṃ ||
divyamālyāmbaradharo śaṃkhacakrakarāyaṇī ||
nānā bharaṇaśobhādyā(9) nānā ratnopaśobhitā ||
kirīṭī kuṃḍalopetā śrīvatsena suśobhanaṃ ||
dhyāyamāno māhāviśṇu cintitārtha phalapradā || || (exp. 35t7-9)
Colophon
(fol. )
Microfilm Details
Reel No. B 385/65
Date of Filming 12-01-1973
Exposures 87
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exps. 1-35.
Catalogued by KT/RS
Date 06-07-2005
Bibliography