B 385-65 Dhyānasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 385/65
Title: Dhyānasaṅgraha
Dimensions: 23.7 x 11 cm x 88 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1486
Remarks:


Reel No. B 385-65 MTM Inventory No.: 19381

Title Dhyānasaṅgraha

Remarks This is the first part of a MTM which also contains the texts

Agniśālāyā pūjāvidhi and Yalayā agnihotrīpani ghaṭanāvalī

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyasaphu

State incomplete

Size 23.7 x 11.0 cm

Folios 86

Lines per Folio 8

Place of Deposit NAK

Accession No. 4/1486

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ || ||

yasya bhṛṅgāvalī karo' śruti dānāmbu bhūṣita ||

bhāti rudrākṣa(2)māle vasavayā prāṅgaṇādhipaḥ || ||

atha dhyāna saṃgraha likhyate || ||

gurudhyānaṃ ||

prātaḥ śirasi śu(3)klā(pne) dvinetraṃ dvibhujaṃ guru ||

varā bhayakaraṃ śāntaṃ smaret tan nāma pūrvvakaṃ || || (exp. 1b1-3)

End

māhāviṣṇudhyānaṃ ||

oṁ dhyāyed viśvavibhuṃ śāntaṃ vindukāpāladharaṇaṃ ||

māhātārkṣa samārūḍhaṃ (8)meghavarṇaṃ caturbhujaṃ ||

divyamālyāmbaradharo śaṃkhacakrakarāyaṇī ||

nānā bharaṇaśobhādyā(9) nānā ratnopaśobhitā ||

kirīṭī kuṃḍalopetā śrīvatsena suśobhanaṃ ||

dhyāyamāno māhāviśṇu cintitārtha phalapradā || || (exp. 35t7-9)

Colophon

(fol. )

Microfilm Details

Reel No. B 385/65

Date of Filming 12-01-1973

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exps. 1-35.

Catalogued by KT/RS

Date 06-07-2005

Bibliography